Declension table of ?niśoṣita

Deva

MasculineSingularDualPlural
Nominativeniśoṣitaḥ niśoṣitau niśoṣitāḥ
Vocativeniśoṣita niśoṣitau niśoṣitāḥ
Accusativeniśoṣitam niśoṣitau niśoṣitān
Instrumentalniśoṣitena niśoṣitābhyām niśoṣitaiḥ niśoṣitebhiḥ
Dativeniśoṣitāya niśoṣitābhyām niśoṣitebhyaḥ
Ablativeniśoṣitāt niśoṣitābhyām niśoṣitebhyaḥ
Genitiveniśoṣitasya niśoṣitayoḥ niśoṣitānām
Locativeniśoṣite niśoṣitayoḥ niśoṣiteṣu

Compound niśoṣita -

Adverb -niśoṣitam -niśoṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria