Declension table of ?niśitha

Deva

MasculineSingularDualPlural
Nominativeniśithaḥ niśithau niśithāḥ
Vocativeniśitha niśithau niśithāḥ
Accusativeniśitham niśithau niśithān
Instrumentalniśithena niśithābhyām niśithaiḥ niśithebhiḥ
Dativeniśithāya niśithābhyām niśithebhyaḥ
Ablativeniśithāt niśithābhyām niśithebhyaḥ
Genitiveniśithasya niśithayoḥ niśithānām
Locativeniśithe niśithayoḥ niśitheṣu

Compound niśitha -

Adverb -niśitham -niśithāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria