Declension table of ?niśitanipātā

Deva

FeminineSingularDualPlural
Nominativeniśitanipātā niśitanipāte niśitanipātāḥ
Vocativeniśitanipāte niśitanipāte niśitanipātāḥ
Accusativeniśitanipātām niśitanipāte niśitanipātāḥ
Instrumentalniśitanipātayā niśitanipātābhyām niśitanipātābhiḥ
Dativeniśitanipātāyai niśitanipātābhyām niśitanipātābhyaḥ
Ablativeniśitanipātāyāḥ niśitanipātābhyām niśitanipātābhyaḥ
Genitiveniśitanipātāyāḥ niśitanipātayoḥ niśitanipātānām
Locativeniśitanipātāyām niśitanipātayoḥ niśitanipātāsu

Adverb -niśitanipātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria