Declension table of ?niśitanipāta

Deva

MasculineSingularDualPlural
Nominativeniśitanipātaḥ niśitanipātau niśitanipātāḥ
Vocativeniśitanipāta niśitanipātau niśitanipātāḥ
Accusativeniśitanipātam niśitanipātau niśitanipātān
Instrumentalniśitanipātena niśitanipātābhyām niśitanipātaiḥ niśitanipātebhiḥ
Dativeniśitanipātāya niśitanipātābhyām niśitanipātebhyaḥ
Ablativeniśitanipātāt niśitanipātābhyām niśitanipātebhyaḥ
Genitiveniśitanipātasya niśitanipātayoḥ niśitanipātānām
Locativeniśitanipāte niśitanipātayoḥ niśitanipāteṣu

Compound niśitanipāta -

Adverb -niśitanipātam -niśitanipātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria