Declension table of ?niśitāṅkuśa

Deva

NeuterSingularDualPlural
Nominativeniśitāṅkuśam niśitāṅkuśe niśitāṅkuśāni
Vocativeniśitāṅkuśa niśitāṅkuśe niśitāṅkuśāni
Accusativeniśitāṅkuśam niśitāṅkuśe niśitāṅkuśāni
Instrumentalniśitāṅkuśena niśitāṅkuśābhyām niśitāṅkuśaiḥ
Dativeniśitāṅkuśāya niśitāṅkuśābhyām niśitāṅkuśebhyaḥ
Ablativeniśitāṅkuśāt niśitāṅkuśābhyām niśitāṅkuśebhyaḥ
Genitiveniśitāṅkuśasya niśitāṅkuśayoḥ niśitāṅkuśānām
Locativeniśitāṅkuśe niśitāṅkuśayoḥ niśitāṅkuśeṣu

Compound niśitāṅkuśa -

Adverb -niśitāṅkuśam -niśitāṅkuśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria