Declension table of ?niśipuṣpī

Deva

FeminineSingularDualPlural
Nominativeniśipuṣpī niśipuṣpyau niśipuṣpyaḥ
Vocativeniśipuṣpi niśipuṣpyau niśipuṣpyaḥ
Accusativeniśipuṣpīm niśipuṣpyau niśipuṣpīḥ
Instrumentalniśipuṣpyā niśipuṣpībhyām niśipuṣpībhiḥ
Dativeniśipuṣpyai niśipuṣpībhyām niśipuṣpībhyaḥ
Ablativeniśipuṣpyāḥ niśipuṣpībhyām niśipuṣpībhyaḥ
Genitiveniśipuṣpyāḥ niśipuṣpyoḥ niśipuṣpīṇām
Locativeniśipuṣpyām niśipuṣpyoḥ niśipuṣpīṣu

Compound niśipuṣpi - niśipuṣpī -

Adverb -niśipuṣpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria