Declension table of ?niśipuṣpā

Deva

FeminineSingularDualPlural
Nominativeniśipuṣpā niśipuṣpe niśipuṣpāḥ
Vocativeniśipuṣpe niśipuṣpe niśipuṣpāḥ
Accusativeniśipuṣpām niśipuṣpe niśipuṣpāḥ
Instrumentalniśipuṣpayā niśipuṣpābhyām niśipuṣpābhiḥ
Dativeniśipuṣpāyai niśipuṣpābhyām niśipuṣpābhyaḥ
Ablativeniśipuṣpāyāḥ niśipuṣpābhyām niśipuṣpābhyaḥ
Genitiveniśipuṣpāyāḥ niśipuṣpayoḥ niśipuṣpāṇām
Locativeniśipuṣpāyām niśipuṣpayoḥ niśipuṣpāsu

Adverb -niśipuṣpam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria