Declension table of ?niśipāla

Deva

MasculineSingularDualPlural
Nominativeniśipālaḥ niśipālau niśipālāḥ
Vocativeniśipāla niśipālau niśipālāḥ
Accusativeniśipālam niśipālau niśipālān
Instrumentalniśipālena niśipālābhyām niśipālaiḥ niśipālebhiḥ
Dativeniśipālāya niśipālābhyām niśipālebhyaḥ
Ablativeniśipālāt niśipālābhyām niśipālebhyaḥ
Genitiveniśipālasya niśipālayoḥ niśipālānām
Locativeniśipāle niśipālayoḥ niśipāleṣu

Compound niśipāla -

Adverb -niśipālam -niśipālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria