Declension table of niśīthinīpatiDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | niśīthinīpatiḥ | niśīthinīpatī | niśīthinīpatayaḥ |
Vocative | niśīthinīpate | niśīthinīpatī | niśīthinīpatayaḥ |
Accusative | niśīthinīpatim | niśīthinīpatī | niśīthinīpatīn |
Instrumental | niśīthinīpatinā | niśīthinīpatibhyām | niśīthinīpatibhiḥ |
Dative | niśīthinīpataye | niśīthinīpatibhyām | niśīthinīpatibhyaḥ |
Ablative | niśīthinīpateḥ | niśīthinīpatibhyām | niśīthinīpatibhyaḥ |
Genitive | niśīthinīpateḥ | niśīthinīpatyoḥ | niśīthinīpatīnām |
Locative | niśīthinīpatau | niśīthinīpatyoḥ | niśīthinīpatiṣu |