Declension table of niśīthadīpa

Deva

MasculineSingularDualPlural
Nominativeniśīthadīpaḥ niśīthadīpau niśīthadīpāḥ
Vocativeniśīthadīpa niśīthadīpau niśīthadīpāḥ
Accusativeniśīthadīpam niśīthadīpau niśīthadīpān
Instrumentalniśīthadīpena niśīthadīpābhyām niśīthadīpaiḥ
Dativeniśīthadīpāya niśīthadīpābhyām niśīthadīpebhyaḥ
Ablativeniśīthadīpāt niśīthadīpābhyām niśīthadīpebhyaḥ
Genitiveniśīthadīpasya niśīthadīpayoḥ niśīthadīpānām
Locativeniśīthadīpe niśīthadīpayoḥ niśīthadīpeṣu

Compound niśīthadīpa -

Adverb -niśīthadīpam -niśīthadīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria