Declension table of niśīthadīpaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | niśīthadīpaḥ | niśīthadīpau | niśīthadīpāḥ |
Vocative | niśīthadīpa | niśīthadīpau | niśīthadīpāḥ |
Accusative | niśīthadīpam | niśīthadīpau | niśīthadīpān |
Instrumental | niśīthadīpena | niśīthadīpābhyām | niśīthadīpaiḥ |
Dative | niśīthadīpāya | niśīthadīpābhyām | niśīthadīpebhyaḥ |
Ablative | niśīthadīpāt | niśīthadīpābhyām | niśīthadīpebhyaḥ |
Genitive | niśīthadīpasya | niśīthadīpayoḥ | niśīthadīpānām |
Locative | niśīthadīpe | niśīthadīpayoḥ | niśīthadīpeṣu |