Declension table of ?niśīthacaṇḍā

Deva

FeminineSingularDualPlural
Nominativeniśīthacaṇḍā niśīthacaṇḍe niśīthacaṇḍāḥ
Vocativeniśīthacaṇḍe niśīthacaṇḍe niśīthacaṇḍāḥ
Accusativeniśīthacaṇḍām niśīthacaṇḍe niśīthacaṇḍāḥ
Instrumentalniśīthacaṇḍayā niśīthacaṇḍābhyām niśīthacaṇḍābhiḥ
Dativeniśīthacaṇḍāyai niśīthacaṇḍābhyām niśīthacaṇḍābhyaḥ
Ablativeniśīthacaṇḍāyāḥ niśīthacaṇḍābhyām niśīthacaṇḍābhyaḥ
Genitiveniśīthacaṇḍāyāḥ niśīthacaṇḍayoḥ niśīthacaṇḍānām
Locativeniśīthacaṇḍāyām niśīthacaṇḍayoḥ niśīthacaṇḍāsu

Adverb -niśīthacaṇḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria