Declension table of niśīthacaṇḍāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | niśīthacaṇḍā | niśīthacaṇḍe | niśīthacaṇḍāḥ |
Vocative | niśīthacaṇḍe | niśīthacaṇḍe | niśīthacaṇḍāḥ |
Accusative | niśīthacaṇḍām | niśīthacaṇḍe | niśīthacaṇḍāḥ |
Instrumental | niśīthacaṇḍayā | niśīthacaṇḍābhyām | niśīthacaṇḍābhiḥ |
Dative | niśīthacaṇḍāyai | niśīthacaṇḍābhyām | niśīthacaṇḍābhyaḥ |
Ablative | niśīthacaṇḍāyāḥ | niśīthacaṇḍābhyām | niśīthacaṇḍābhyaḥ |
Genitive | niśīthacaṇḍāyāḥ | niśīthacaṇḍayoḥ | niśīthacaṇḍānām |
Locative | niśīthacaṇḍāyām | niśīthacaṇḍayoḥ | niśīthacaṇḍāsu |