Declension table of ?niśīthacaṇḍa

Deva

NeuterSingularDualPlural
Nominativeniśīthacaṇḍam niśīthacaṇḍe niśīthacaṇḍāni
Vocativeniśīthacaṇḍa niśīthacaṇḍe niśīthacaṇḍāni
Accusativeniśīthacaṇḍam niśīthacaṇḍe niśīthacaṇḍāni
Instrumentalniśīthacaṇḍena niśīthacaṇḍābhyām niśīthacaṇḍaiḥ
Dativeniśīthacaṇḍāya niśīthacaṇḍābhyām niśīthacaṇḍebhyaḥ
Ablativeniśīthacaṇḍāt niśīthacaṇḍābhyām niśīthacaṇḍebhyaḥ
Genitiveniśīthacaṇḍasya niśīthacaṇḍayoḥ niśīthacaṇḍānām
Locativeniśīthacaṇḍe niśīthacaṇḍayoḥ niśīthacaṇḍeṣu

Compound niśīthacaṇḍa -

Adverb -niśīthacaṇḍam -niśīthacaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria