Declension table of ?niśīthacaṇḍa

Deva

MasculineSingularDualPlural
Nominativeniśīthacaṇḍaḥ niśīthacaṇḍau niśīthacaṇḍāḥ
Vocativeniśīthacaṇḍa niśīthacaṇḍau niśīthacaṇḍāḥ
Accusativeniśīthacaṇḍam niśīthacaṇḍau niśīthacaṇḍān
Instrumentalniśīthacaṇḍena niśīthacaṇḍābhyām niśīthacaṇḍaiḥ niśīthacaṇḍebhiḥ
Dativeniśīthacaṇḍāya niśīthacaṇḍābhyām niśīthacaṇḍebhyaḥ
Ablativeniśīthacaṇḍāt niśīthacaṇḍābhyām niśīthacaṇḍebhyaḥ
Genitiveniśīthacaṇḍasya niśīthacaṇḍayoḥ niśīthacaṇḍānām
Locativeniśīthacaṇḍe niśīthacaṇḍayoḥ niśīthacaṇḍeṣu

Compound niśīthacaṇḍa -

Adverb -niśīthacaṇḍam -niśīthacaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria