Declension table of ?niśeśavaktrā

Deva

FeminineSingularDualPlural
Nominativeniśeśavaktrā niśeśavaktre niśeśavaktrāḥ
Vocativeniśeśavaktre niśeśavaktre niśeśavaktrāḥ
Accusativeniśeśavaktrām niśeśavaktre niśeśavaktrāḥ
Instrumentalniśeśavaktrayā niśeśavaktrābhyām niśeśavaktrābhiḥ
Dativeniśeśavaktrāyai niśeśavaktrābhyām niśeśavaktrābhyaḥ
Ablativeniśeśavaktrāyāḥ niśeśavaktrābhyām niśeśavaktrābhyaḥ
Genitiveniśeśavaktrāyāḥ niśeśavaktrayoḥ niśeśavaktrāṇām
Locativeniśeśavaktrāyām niśeśavaktrayoḥ niśeśavaktrāsu

Adverb -niśeśavaktram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria