Declension table of ?niśeśa

Deva

MasculineSingularDualPlural
Nominativeniśeśaḥ niśeśau niśeśāḥ
Vocativeniśeśa niśeśau niśeśāḥ
Accusativeniśeśam niśeśau niśeśān
Instrumentalniśeśena niśeśābhyām niśeśaiḥ niśeśebhiḥ
Dativeniśeśāya niśeśābhyām niśeśebhyaḥ
Ablativeniśeśāt niśeśābhyām niśeśebhyaḥ
Genitiveniśeśasya niśeśayoḥ niśeśānām
Locativeniśeśe niśeśayoḥ niśeśeṣu

Compound niśeśa -

Adverb -niśeśam -niśeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria