Declension table of ?niściti

Deva

FeminineSingularDualPlural
Nominativeniścitiḥ niścitī niścitayaḥ
Vocativeniścite niścitī niścitayaḥ
Accusativeniścitim niścitī niścitīḥ
Instrumentalniścityā niścitibhyām niścitibhiḥ
Dativeniścityai niścitaye niścitibhyām niścitibhyaḥ
Ablativeniścityāḥ niściteḥ niścitibhyām niścitibhyaḥ
Genitiveniścityāḥ niściteḥ niścityoḥ niścitīnām
Locativeniścityām niścitau niścityoḥ niścitiṣu

Compound niściti -

Adverb -niściti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria