Declension table of ?niścikramiṣu_ā

Deva

FeminineSingularDualPlural
Nominativeniścikramiṣu_ā niścikramiṣu_e niścikramiṣu_āḥ
Vocativeniścikramiṣu_e niścikramiṣu_e niścikramiṣu_āḥ
Accusativeniścikramiṣu_ām niścikramiṣu_e niścikramiṣu_āḥ
Instrumentalniścikramiṣu_ayā niścikramiṣu_ābhyām niścikramiṣu_ābhiḥ
Dativeniścikramiṣu_āyai niścikramiṣu_ābhyām niścikramiṣu_ābhyaḥ
Ablativeniścikramiṣu_āyāḥ niścikramiṣu_ābhyām niścikramiṣu_ābhyaḥ
Genitiveniścikramiṣu_āyāḥ niścikramiṣu_ayoḥ niścikramiṣu_ānām
Locativeniścikramiṣu_āyām niścikramiṣu_ayoḥ niścikramiṣu_āsu

Adverb -niścikramiṣu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria