Declension table of ?niścīyamāna

Deva

MasculineSingularDualPlural
Nominativeniścīyamānaḥ niścīyamānau niścīyamānāḥ
Vocativeniścīyamāna niścīyamānau niścīyamānāḥ
Accusativeniścīyamānam niścīyamānau niścīyamānān
Instrumentalniścīyamānena niścīyamānābhyām niścīyamānaiḥ niścīyamānebhiḥ
Dativeniścīyamānāya niścīyamānābhyām niścīyamānebhyaḥ
Ablativeniścīyamānāt niścīyamānābhyām niścīyamānebhyaḥ
Genitiveniścīyamānasya niścīyamānayoḥ niścīyamānānām
Locativeniścīyamāne niścīyamānayoḥ niścīyamāneṣu

Compound niścīyamāna -

Adverb -niścīyamānam -niścīyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria