Declension table of ?niśchandasā

Deva

FeminineSingularDualPlural
Nominativeniśchandasā niśchandase niśchandasāḥ
Vocativeniśchandase niśchandase niśchandasāḥ
Accusativeniśchandasām niśchandase niśchandasāḥ
Instrumentalniśchandasayā niśchandasābhyām niśchandasābhiḥ
Dativeniśchandasāyai niśchandasābhyām niśchandasābhyaḥ
Ablativeniśchandasāyāḥ niśchandasābhyām niśchandasābhyaḥ
Genitiveniśchandasāyāḥ niśchandasayoḥ niśchandasānām
Locativeniśchandasāyām niśchandasayoḥ niśchandasāsu

Adverb -niśchandasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria