Declension table of ?niśchāya

Deva

NeuterSingularDualPlural
Nominativeniśchāyam niśchāye niśchāyāni
Vocativeniśchāya niśchāye niśchāyāni
Accusativeniśchāyam niśchāye niśchāyāni
Instrumentalniśchāyena niśchāyābhyām niśchāyaiḥ
Dativeniśchāyāya niśchāyābhyām niśchāyebhyaḥ
Ablativeniśchāyāt niśchāyābhyām niśchāyebhyaḥ
Genitiveniśchāyasya niśchāyayoḥ niśchāyānām
Locativeniśchāye niśchāyayoḥ niśchāyeṣu

Compound niśchāya -

Adverb -niśchāyam -niśchāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria