Declension table of ?niśchāya

Deva

MasculineSingularDualPlural
Nominativeniśchāyaḥ niśchāyau niśchāyāḥ
Vocativeniśchāya niśchāyau niśchāyāḥ
Accusativeniśchāyam niśchāyau niśchāyān
Instrumentalniśchāyena niśchāyābhyām niśchāyaiḥ niśchāyebhiḥ
Dativeniśchāyāya niśchāyābhyām niśchāyebhyaḥ
Ablativeniśchāyāt niśchāyābhyām niśchāyebhyaḥ
Genitiveniśchāyasya niśchāyayoḥ niśchāyānām
Locativeniśchāye niśchāyayoḥ niśchāyeṣu

Compound niśchāya -

Adverb -niśchāyam -niśchāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria