Declension table of ?niścetavya

Deva

MasculineSingularDualPlural
Nominativeniścetavyaḥ niścetavyau niścetavyāḥ
Vocativeniścetavya niścetavyau niścetavyāḥ
Accusativeniścetavyam niścetavyau niścetavyān
Instrumentalniścetavyena niścetavyābhyām niścetavyaiḥ
Dativeniścetavyāya niścetavyābhyām niścetavyebhyaḥ
Ablativeniścetavyāt niścetavyābhyām niścetavyebhyaḥ
Genitiveniścetavyasya niścetavyayoḥ niścetavyānām
Locativeniścetavye niścetavyayoḥ niścetavyeṣu

Compound niścetavya -

Adverb -niścetavyam -niścetavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria