Declension table of ?niścetasā

Deva

FeminineSingularDualPlural
Nominativeniścetasā niścetase niścetasāḥ
Vocativeniścetase niścetase niścetasāḥ
Accusativeniścetasām niścetase niścetasāḥ
Instrumentalniścetasayā niścetasābhyām niścetasābhiḥ
Dativeniścetasāyai niścetasābhyām niścetasābhyaḥ
Ablativeniścetasāyāḥ niścetasābhyām niścetasābhyaḥ
Genitiveniścetasāyāḥ niścetasayoḥ niścetasānām
Locativeniścetasāyām niścetasayoḥ niścetasāsu

Adverb -niścetasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria