Declension table of ?niścetanā

Deva

FeminineSingularDualPlural
Nominativeniścetanā niścetane niścetanāḥ
Vocativeniścetane niścetane niścetanāḥ
Accusativeniścetanām niścetane niścetanāḥ
Instrumentalniścetanayā niścetanābhyām niścetanābhiḥ
Dativeniścetanāyai niścetanābhyām niścetanābhyaḥ
Ablativeniścetanāyāḥ niścetanābhyām niścetanābhyaḥ
Genitiveniścetanāyāḥ niścetanayoḥ niścetanānām
Locativeniścetanāyām niścetanayoḥ niścetanāsu

Adverb -niścetanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria