Declension table of ?niśceṣṭākaraṇā

Deva

FeminineSingularDualPlural
Nominativeniśceṣṭākaraṇā niśceṣṭākaraṇe niśceṣṭākaraṇāḥ
Vocativeniśceṣṭākaraṇe niśceṣṭākaraṇe niśceṣṭākaraṇāḥ
Accusativeniśceṣṭākaraṇām niśceṣṭākaraṇe niśceṣṭākaraṇāḥ
Instrumentalniśceṣṭākaraṇayā niśceṣṭākaraṇābhyām niśceṣṭākaraṇābhiḥ
Dativeniśceṣṭākaraṇāyai niśceṣṭākaraṇābhyām niśceṣṭākaraṇābhyaḥ
Ablativeniśceṣṭākaraṇāyāḥ niśceṣṭākaraṇābhyām niśceṣṭākaraṇābhyaḥ
Genitiveniśceṣṭākaraṇāyāḥ niśceṣṭākaraṇayoḥ niśceṣṭākaraṇānām
Locativeniśceṣṭākaraṇāyām niśceṣṭākaraṇayoḥ niśceṣṭākaraṇāsu

Adverb -niśceṣṭākaraṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria