Declension table of ?niśceṣṭākaraṇa

Deva

NeuterSingularDualPlural
Nominativeniśceṣṭākaraṇam niśceṣṭākaraṇe niśceṣṭākaraṇāni
Vocativeniśceṣṭākaraṇa niśceṣṭākaraṇe niśceṣṭākaraṇāni
Accusativeniśceṣṭākaraṇam niśceṣṭākaraṇe niśceṣṭākaraṇāni
Instrumentalniśceṣṭākaraṇena niśceṣṭākaraṇābhyām niśceṣṭākaraṇaiḥ
Dativeniśceṣṭākaraṇāya niśceṣṭākaraṇābhyām niśceṣṭākaraṇebhyaḥ
Ablativeniśceṣṭākaraṇāt niśceṣṭākaraṇābhyām niśceṣṭākaraṇebhyaḥ
Genitiveniśceṣṭākaraṇasya niśceṣṭākaraṇayoḥ niśceṣṭākaraṇānām
Locativeniśceṣṭākaraṇe niśceṣṭākaraṇayoḥ niśceṣṭākaraṇeṣu

Compound niśceṣṭākaraṇa -

Adverb -niśceṣṭākaraṇam -niśceṣṭākaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria