Declension table of ?niścatvāriṃśā

Deva

FeminineSingularDualPlural
Nominativeniścatvāriṃśā niścatvāriṃśe niścatvāriṃśāḥ
Vocativeniścatvāriṃśe niścatvāriṃśe niścatvāriṃśāḥ
Accusativeniścatvāriṃśām niścatvāriṃśe niścatvāriṃśāḥ
Instrumentalniścatvāriṃśayā niścatvāriṃśābhyām niścatvāriṃśābhiḥ
Dativeniścatvāriṃśāyai niścatvāriṃśābhyām niścatvāriṃśābhyaḥ
Ablativeniścatvāriṃśāyāḥ niścatvāriṃśābhyām niścatvāriṃśābhyaḥ
Genitiveniścatvāriṃśāyāḥ niścatvāriṃśayoḥ niścatvāriṃśānām
Locativeniścatvāriṃśāyām niścatvāriṃśayoḥ niścatvāriṃśāsu

Adverb -niścatvāriṃśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria