Declension table of ?niścaladāsasvāmin

Deva

MasculineSingularDualPlural
Nominativeniścaladāsasvāmī niścaladāsasvāminau niścaladāsasvāminaḥ
Vocativeniścaladāsasvāmin niścaladāsasvāminau niścaladāsasvāminaḥ
Accusativeniścaladāsasvāminam niścaladāsasvāminau niścaladāsasvāminaḥ
Instrumentalniścaladāsasvāminā niścaladāsasvāmibhyām niścaladāsasvāmibhiḥ
Dativeniścaladāsasvāmine niścaladāsasvāmibhyām niścaladāsasvāmibhyaḥ
Ablativeniścaladāsasvāminaḥ niścaladāsasvāmibhyām niścaladāsasvāmibhyaḥ
Genitiveniścaladāsasvāminaḥ niścaladāsasvāminoḥ niścaladāsasvāminām
Locativeniścaladāsasvāmini niścaladāsasvāminoḥ niścaladāsasvāmiṣu

Compound niścaladāsasvāmi -

Adverb -niścaladāsasvāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria