Declension table of ?niścalāṅga

Deva

MasculineSingularDualPlural
Nominativeniścalāṅgaḥ niścalāṅgau niścalāṅgāḥ
Vocativeniścalāṅga niścalāṅgau niścalāṅgāḥ
Accusativeniścalāṅgam niścalāṅgau niścalāṅgān
Instrumentalniścalāṅgena niścalāṅgābhyām niścalāṅgaiḥ niścalāṅgebhiḥ
Dativeniścalāṅgāya niścalāṅgābhyām niścalāṅgebhyaḥ
Ablativeniścalāṅgāt niścalāṅgābhyām niścalāṅgebhyaḥ
Genitiveniścalāṅgasya niścalāṅgayoḥ niścalāṅgānām
Locativeniścalāṅge niścalāṅgayoḥ niścalāṅgeṣu

Compound niścalāṅga -

Adverb -niścalāṅgam -niścalāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria