Declension table of ?niścalā

Deva

FeminineSingularDualPlural
Nominativeniścalā niścale niścalāḥ
Vocativeniścale niścale niścalāḥ
Accusativeniścalām niścale niścalāḥ
Instrumentalniścalayā niścalābhyām niścalābhiḥ
Dativeniścalāyai niścalābhyām niścalābhyaḥ
Ablativeniścalāyāḥ niścalābhyām niścalābhyaḥ
Genitiveniścalāyāḥ niścalayoḥ niścalānām
Locativeniścalāyām niścalayoḥ niścalāsu

Adverb -niścalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria