Declension table of ?niścakṣus

Deva

NeuterSingularDualPlural
Nominativeniścakṣuḥ niścakṣuṣī niścakṣūṃṣi
Vocativeniścakṣuḥ niścakṣuṣī niścakṣūṃṣi
Accusativeniścakṣuḥ niścakṣuṣī niścakṣūṃṣi
Instrumentalniścakṣuṣā niścakṣurbhyām niścakṣurbhiḥ
Dativeniścakṣuṣe niścakṣurbhyām niścakṣurbhyaḥ
Ablativeniścakṣuṣaḥ niścakṣurbhyām niścakṣurbhyaḥ
Genitiveniścakṣuṣaḥ niścakṣuṣoḥ niścakṣuṣām
Locativeniścakṣuṣi niścakṣuṣoḥ niścakṣuḥṣu

Compound niścakṣus -

Adverb -niścakṣus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria