Declension table of ?niścakṣus

Deva

MasculineSingularDualPlural
Nominativeniścakṣuḥ niścakṣuṣau niścakṣuṣaḥ
Vocativeniścakṣuḥ niścakṣuṣau niścakṣuṣaḥ
Accusativeniścakṣuṣam niścakṣuṣau niścakṣuṣaḥ
Instrumentalniścakṣuṣā niścakṣurbhyām niścakṣurbhiḥ
Dativeniścakṣuṣe niścakṣurbhyām niścakṣurbhyaḥ
Ablativeniścakṣuṣaḥ niścakṣurbhyām niścakṣurbhyaḥ
Genitiveniścakṣuṣaḥ niścakṣuṣoḥ niścakṣuṣām
Locativeniścakṣuṣi niścakṣuṣoḥ niścakṣuḥṣu

Compound niścakṣus -

Adverb -niścakṣus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria