Declension table of ?niścakṣuṣā

Deva

FeminineSingularDualPlural
Nominativeniścakṣuṣā niścakṣuṣe niścakṣuṣāḥ
Vocativeniścakṣuṣe niścakṣuṣe niścakṣuṣāḥ
Accusativeniścakṣuṣām niścakṣuṣe niścakṣuṣāḥ
Instrumentalniścakṣuṣayā niścakṣuṣābhyām niścakṣuṣābhiḥ
Dativeniścakṣuṣāyai niścakṣuṣābhyām niścakṣuṣābhyaḥ
Ablativeniścakṣuṣāyāḥ niścakṣuṣābhyām niścakṣuṣābhyaḥ
Genitiveniścakṣuṣāyāḥ niścakṣuṣayoḥ niścakṣuṣāṇām
Locativeniścakṣuṣāyām niścakṣuṣayoḥ niścakṣuṣāsu

Adverb -niścakṣuṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria