Declension table of ?niścāyakatva

Deva

NeuterSingularDualPlural
Nominativeniścāyakatvam niścāyakatve niścāyakatvāni
Vocativeniścāyakatva niścāyakatve niścāyakatvāni
Accusativeniścāyakatvam niścāyakatve niścāyakatvāni
Instrumentalniścāyakatvena niścāyakatvābhyām niścāyakatvaiḥ
Dativeniścāyakatvāya niścāyakatvābhyām niścāyakatvebhyaḥ
Ablativeniścāyakatvāt niścāyakatvābhyām niścāyakatvebhyaḥ
Genitiveniścāyakatvasya niścāyakatvayoḥ niścāyakatvānām
Locativeniścāyakatve niścāyakatvayoḥ niścāyakatveṣu

Compound niścāyakatva -

Adverb -niścāyakatvam -niścāyakatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria