Declension table of ?niścāyaka

Deva

NeuterSingularDualPlural
Nominativeniścāyakam niścāyake niścāyakāni
Vocativeniścāyaka niścāyake niścāyakāni
Accusativeniścāyakam niścāyake niścāyakāni
Instrumentalniścāyakena niścāyakābhyām niścāyakaiḥ
Dativeniścāyakāya niścāyakābhyām niścāyakebhyaḥ
Ablativeniścāyakāt niścāyakābhyām niścāyakebhyaḥ
Genitiveniścāyakasya niścāyakayoḥ niścāyakānām
Locativeniścāyake niścāyakayoḥ niścāyakeṣu

Compound niścāyaka -

Adverb -niścāyakam -niścāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria