Declension table of ?niścārayitavyā

Deva

FeminineSingularDualPlural
Nominativeniścārayitavyā niścārayitavye niścārayitavyāḥ
Vocativeniścārayitavye niścārayitavye niścārayitavyāḥ
Accusativeniścārayitavyām niścārayitavye niścārayitavyāḥ
Instrumentalniścārayitavyayā niścārayitavyābhyām niścārayitavyābhiḥ
Dativeniścārayitavyāyai niścārayitavyābhyām niścārayitavyābhyaḥ
Ablativeniścārayitavyāyāḥ niścārayitavyābhyām niścārayitavyābhyaḥ
Genitiveniścārayitavyāyāḥ niścārayitavyayoḥ niścārayitavyānām
Locativeniścārayitavyāyām niścārayitavyayoḥ niścārayitavyāsu

Adverb -niścārayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria