Declension table of ?niścārayitavya

Deva

NeuterSingularDualPlural
Nominativeniścārayitavyam niścārayitavye niścārayitavyāni
Vocativeniścārayitavya niścārayitavye niścārayitavyāni
Accusativeniścārayitavyam niścārayitavye niścārayitavyāni
Instrumentalniścārayitavyena niścārayitavyābhyām niścārayitavyaiḥ
Dativeniścārayitavyāya niścārayitavyābhyām niścārayitavyebhyaḥ
Ablativeniścārayitavyāt niścārayitavyābhyām niścārayitavyebhyaḥ
Genitiveniścārayitavyasya niścārayitavyayoḥ niścārayitavyānām
Locativeniścārayitavye niścārayitavyayoḥ niścārayitavyeṣu

Compound niścārayitavya -

Adverb -niścārayitavyam -niścārayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria