Declension table of niścāraka

Deva

MasculineSingularDualPlural
Nominativeniścārakaḥ niścārakau niścārakāḥ
Vocativeniścāraka niścārakau niścārakāḥ
Accusativeniścārakam niścārakau niścārakān
Instrumentalniścārakeṇa niścārakābhyām niścārakaiḥ
Dativeniścārakāya niścārakābhyām niścārakebhyaḥ
Ablativeniścārakāt niścārakābhyām niścārakebhyaḥ
Genitiveniścārakasya niścārakayoḥ niścārakāṇām
Locativeniścārake niścārakayoḥ niścārakeṣu

Compound niścāraka -

Adverb -niścārakam -niścārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria