Declension table of ?niśaita

Deva

MasculineSingularDualPlural
Nominativeniśaitaḥ niśaitau niśaitāḥ
Vocativeniśaita niśaitau niśaitāḥ
Accusativeniśaitam niśaitau niśaitān
Instrumentalniśaitena niśaitābhyām niśaitaiḥ niśaitebhiḥ
Dativeniśaitāya niśaitābhyām niśaitebhyaḥ
Ablativeniśaitāt niśaitābhyām niśaitebhyaḥ
Genitiveniśaitasya niśaitayoḥ niśaitānām
Locativeniśaite niśaitayoḥ niśaiteṣu

Compound niśaita -

Adverb -niśaitam -niśaitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria