Declension table of ?niśabda

Deva

MasculineSingularDualPlural
Nominativeniśabdaḥ niśabdau niśabdāḥ
Vocativeniśabda niśabdau niśabdāḥ
Accusativeniśabdam niśabdau niśabdān
Instrumentalniśabdena niśabdābhyām niśabdaiḥ niśabdebhiḥ
Dativeniśabdāya niśabdābhyām niśabdebhyaḥ
Ablativeniśabdāt niśabdābhyām niśabdebhyaḥ
Genitiveniśabdasya niśabdayoḥ niśabdānām
Locativeniśabde niśabdayoḥ niśabdeṣu

Compound niśabda -

Adverb -niśabdam -niśabdāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria