Declension table of ?niśāvihāra

Deva

MasculineSingularDualPlural
Nominativeniśāvihāraḥ niśāvihārau niśāvihārāḥ
Vocativeniśāvihāra niśāvihārau niśāvihārāḥ
Accusativeniśāvihāram niśāvihārau niśāvihārān
Instrumentalniśāvihāreṇa niśāvihārābhyām niśāvihāraiḥ niśāvihārebhiḥ
Dativeniśāvihārāya niśāvihārābhyām niśāvihārebhyaḥ
Ablativeniśāvihārāt niśāvihārābhyām niśāvihārebhyaḥ
Genitiveniśāvihārasya niśāvihārayoḥ niśāvihārāṇām
Locativeniśāvihāre niśāvihārayoḥ niśāvihāreṣu

Compound niśāvihāra -

Adverb -niśāvihāram -niśāvihārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria