Declension table of ?niśāvedin

Deva

MasculineSingularDualPlural
Nominativeniśāvedī niśāvedinau niśāvedinaḥ
Vocativeniśāvedin niśāvedinau niśāvedinaḥ
Accusativeniśāvedinam niśāvedinau niśāvedinaḥ
Instrumentalniśāvedinā niśāvedibhyām niśāvedibhiḥ
Dativeniśāvedine niśāvedibhyām niśāvedibhyaḥ
Ablativeniśāvedinaḥ niśāvedibhyām niśāvedibhyaḥ
Genitiveniśāvedinaḥ niśāvedinoḥ niśāvedinām
Locativeniśāvedini niśāvedinoḥ niśāvediṣu

Compound niśāvedi -

Adverb -niśāvedi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria