Declension table of ?niśāvasāna

Deva

MasculineSingularDualPlural
Nominativeniśāvasānaḥ niśāvasānau niśāvasānāḥ
Vocativeniśāvasāna niśāvasānau niśāvasānāḥ
Accusativeniśāvasānam niśāvasānau niśāvasānān
Instrumentalniśāvasānena niśāvasānābhyām niśāvasānaiḥ niśāvasānebhiḥ
Dativeniśāvasānāya niśāvasānābhyām niśāvasānebhyaḥ
Ablativeniśāvasānāt niśāvasānābhyām niśāvasānebhyaḥ
Genitiveniśāvasānasya niśāvasānayoḥ niśāvasānānām
Locativeniśāvasāne niśāvasānayoḥ niśāvasāneṣu

Compound niśāvasāna -

Adverb -niśāvasānam -niśāvasānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria