Declension table of ?niśātikrama

Deva

MasculineSingularDualPlural
Nominativeniśātikramaḥ niśātikramau niśātikramāḥ
Vocativeniśātikrama niśātikramau niśātikramāḥ
Accusativeniśātikramam niśātikramau niśātikramān
Instrumentalniśātikrameṇa niśātikramābhyām niśātikramaiḥ niśātikramebhiḥ
Dativeniśātikramāya niśātikramābhyām niśātikramebhyaḥ
Ablativeniśātikramāt niśātikramābhyām niśātikramebhyaḥ
Genitiveniśātikramasya niśātikramayoḥ niśātikramāṇām
Locativeniśātikrame niśātikramayoḥ niśātikrameṣu

Compound niśātikrama -

Adverb -niśātikramam -niśātikramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria