Declension table of niśāruka

Deva

MasculineSingularDualPlural
Nominativeniśārukaḥ niśārukau niśārukāḥ
Vocativeniśāruka niśārukau niśārukāḥ
Accusativeniśārukam niśārukau niśārukān
Instrumentalniśārukeṇa niśārukābhyām niśārukaiḥ
Dativeniśārukāya niśārukābhyām niśārukebhyaḥ
Ablativeniśārukāt niśārukābhyām niśārukebhyaḥ
Genitiveniśārukasya niśārukayoḥ niśārukāṇām
Locativeniśāruke niśārukayoḥ niśārukeṣu

Compound niśāruka -

Adverb -niśārukam -niśārukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria