Declension table of ?niśārthaka

Deva

NeuterSingularDualPlural
Nominativeniśārthakam niśārthake niśārthakāni
Vocativeniśārthaka niśārthake niśārthakāni
Accusativeniśārthakam niśārthake niśārthakāni
Instrumentalniśārthakena niśārthakābhyām niśārthakaiḥ
Dativeniśārthakāya niśārthakābhyām niśārthakebhyaḥ
Ablativeniśārthakāt niśārthakābhyām niśārthakebhyaḥ
Genitiveniśārthakasya niśārthakayoḥ niśārthakānām
Locativeniśārthake niśārthakayoḥ niśārthakeṣu

Compound niśārthaka -

Adverb -niśārthakam -niśārthakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria