Declension table of niśārthakaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | niśārthakam | niśārthake | niśārthakāni |
Vocative | niśārthaka | niśārthake | niśārthakāni |
Accusative | niśārthakam | niśārthake | niśārthakāni |
Instrumental | niśārthakena | niśārthakābhyām | niśārthakaiḥ |
Dative | niśārthakāya | niśārthakābhyām | niśārthakebhyaḥ |
Ablative | niśārthakāt | niśārthakābhyām | niśārthakebhyaḥ |
Genitive | niśārthakasya | niśārthakayoḥ | niśārthakānām |
Locative | niśārthake | niśārthakayoḥ | niśārthakeṣu |