Declension table of ?niśāputra

Deva

MasculineSingularDualPlural
Nominativeniśāputraḥ niśāputrau niśāputrāḥ
Vocativeniśāputra niśāputrau niśāputrāḥ
Accusativeniśāputram niśāputrau niśāputrān
Instrumentalniśāputreṇa niśāputrābhyām niśāputraiḥ niśāputrebhiḥ
Dativeniśāputrāya niśāputrābhyām niśāputrebhyaḥ
Ablativeniśāputrāt niśāputrābhyām niśāputrebhyaḥ
Genitiveniśāputrasya niśāputrayoḥ niśāputrāṇām
Locativeniśāputre niśāputrayoḥ niśāputreṣu

Compound niśāputra -

Adverb -niśāputram -niśāputrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria