Declension table of ?niśāpuṣpa

Deva

NeuterSingularDualPlural
Nominativeniśāpuṣpam niśāpuṣpe niśāpuṣpāṇi
Vocativeniśāpuṣpa niśāpuṣpe niśāpuṣpāṇi
Accusativeniśāpuṣpam niśāpuṣpe niśāpuṣpāṇi
Instrumentalniśāpuṣpeṇa niśāpuṣpābhyām niśāpuṣpaiḥ
Dativeniśāpuṣpāya niśāpuṣpābhyām niśāpuṣpebhyaḥ
Ablativeniśāpuṣpāt niśāpuṣpābhyām niśāpuṣpebhyaḥ
Genitiveniśāpuṣpasya niśāpuṣpayoḥ niśāpuṣpāṇām
Locativeniśāpuṣpe niśāpuṣpayoḥ niśāpuṣpeṣu

Compound niśāpuṣpa -

Adverb -niśāpuṣpam -niśāpuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria