Declension table of niśāpuṣpaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | niśāpuṣpam | niśāpuṣpe | niśāpuṣpāṇi |
Vocative | niśāpuṣpa | niśāpuṣpe | niśāpuṣpāṇi |
Accusative | niśāpuṣpam | niśāpuṣpe | niśāpuṣpāṇi |
Instrumental | niśāpuṣpeṇa | niśāpuṣpābhyām | niśāpuṣpaiḥ |
Dative | niśāpuṣpāya | niśāpuṣpābhyām | niśāpuṣpebhyaḥ |
Ablative | niśāpuṣpāt | niśāpuṣpābhyām | niśāpuṣpebhyaḥ |
Genitive | niśāpuṣpasya | niśāpuṣpayoḥ | niśāpuṣpāṇām |
Locative | niśāpuṣpe | niśāpuṣpayoḥ | niśāpuṣpeṣu |