Declension table of ?niśāntanārīvṛkṣaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | niśāntanārīvṛkṣaḥ | niśāntanārīvṛkṣau | niśāntanārīvṛkṣāḥ |
Vocative | niśāntanārīvṛkṣa | niśāntanārīvṛkṣau | niśāntanārīvṛkṣāḥ |
Accusative | niśāntanārīvṛkṣam | niśāntanārīvṛkṣau | niśāntanārīvṛkṣān |
Instrumental | niśāntanārīvṛkṣeṇa | niśāntanārīvṛkṣābhyām | niśāntanārīvṛkṣaiḥ |
Dative | niśāntanārīvṛkṣāya | niśāntanārīvṛkṣābhyām | niśāntanārīvṛkṣebhyaḥ |
Ablative | niśāntanārīvṛkṣāt | niśāntanārīvṛkṣābhyām | niśāntanārīvṛkṣebhyaḥ |
Genitive | niśāntanārīvṛkṣasya | niśāntanārīvṛkṣayoḥ | niśāntanārīvṛkṣāṇām |
Locative | niśāntanārīvṛkṣe | niśāntanārīvṛkṣayoḥ | niśāntanārīvṛkṣeṣu |