Declension table of ?niśāntanārīvṛkṣa

Deva

MasculineSingularDualPlural
Nominativeniśāntanārīvṛkṣaḥ niśāntanārīvṛkṣau niśāntanārīvṛkṣāḥ
Vocativeniśāntanārīvṛkṣa niśāntanārīvṛkṣau niśāntanārīvṛkṣāḥ
Accusativeniśāntanārīvṛkṣam niśāntanārīvṛkṣau niśāntanārīvṛkṣān
Instrumentalniśāntanārīvṛkṣeṇa niśāntanārīvṛkṣābhyām niśāntanārīvṛkṣaiḥ
Dativeniśāntanārīvṛkṣāya niśāntanārīvṛkṣābhyām niśāntanārīvṛkṣebhyaḥ
Ablativeniśāntanārīvṛkṣāt niśāntanārīvṛkṣābhyām niśāntanārīvṛkṣebhyaḥ
Genitiveniśāntanārīvṛkṣasya niśāntanārīvṛkṣayoḥ niśāntanārīvṛkṣāṇām
Locativeniśāntanārīvṛkṣe niśāntanārīvṛkṣayoḥ niśāntanārīvṛkṣeṣu

Compound niśāntanārīvṛkṣa -

Adverb -niśāntanārīvṛkṣam -niśāntanārīvṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria