Declension table of ?niśāntā

Deva

FeminineSingularDualPlural
Nominativeniśāntā niśānte niśāntāḥ
Vocativeniśānte niśānte niśāntāḥ
Accusativeniśāntām niśānte niśāntāḥ
Instrumentalniśāntayā niśāntābhyām niśāntābhiḥ
Dativeniśāntāyai niśāntābhyām niśāntābhyaḥ
Ablativeniśāntāyāḥ niśāntābhyām niśāntābhyaḥ
Genitiveniśāntāyāḥ niśāntayoḥ niśāntānām
Locativeniśāntāyām niśāntayoḥ niśāntāsu

Adverb -niśāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria